answersLogoWhite

0


Best Answer

Here is the essay. Whetehr it is simple enough for you you may leave a comment.

निबन्धः - मम ग्रामः

अद्यत्वे अहं नगरे वसामि | किन्तु अहं मूलतः ग्रामवासी | मम ग्रामः अतीव सुन्दरः अस्ति |

मम ग्रामे चतस्रः वीथ्यः सन्ति | एकस्मिन् धनिकाः वसन्ति | अन्यासु साधारणाः जनाः वसन्ति |

मम ग्रामः क्षेत्रैः बहुभिर्वृक्षैः च सस्यश्यामलः| अत्र पशुपालनमपि क्रियते | मम ग्रामस्य समीपे एव नदी प्रवहति |तस्याः जलं विमलम् | अतः स विमला इत्येव कथ्यते | ग्रामवासिनः सर्वे अपि नद्यां एव स्नान्ति | वर्षा काले एव जनाः गृहे स्नानं कुर्वन्ति | अद्यत्वे जल व्यवस्था कृता अस्ति | नदीजलं निलिकाभिः गृहेषु प्रापितं भवति | पुरा जनाः नदीं गत्वा कुम्भेषु जलं आनयन्ति स्म |

अस्माकं ग्रामणीः बहुश्रुतः| अतः सः ग्रामे उन्नतां पाठशालां निर्मितवान् | केवलं उच्चविद्यायै अस्माभिः नगरं गम्यते |

अस्माकं ग्रामे भव्यं देवमन्दिरं अस्ति | तच्च बहु पुरातनम् | अतः तस्य दर्शनार्थं जनाः देशस्य नानाभागेभ्यः आगच्छन्ति |प्रतिवर्षं वसन्तकाले अत्र महोत्सवः आचर्यते | तं द्रष्टुं बहवः जनाः आगच्छन्ति | अहमपि उत्सवकाले ग्रामे एव भवामि |

अस्माकं ग्रामात बहिः अनतिदूरे प्राक्तनः एकः दुर्गः अस्ति | अद्यत्वे स च भग्नः | तस्य ऐतिहासिकमहत्वं अस्ति इति कारणात् तमपि द्रष्टुं जना: आगच्छन्ति | मम बाल्यकाले अहं मम सखिभिः सह तत्र क्रीडितुं गच्छन आसम् |

मम बाल्ये मम ग्रामं गन्तुं नगरात् रेल-यानेन गत्वा, ततः अश्वशकटेन गन्तव्यं आसीत् | अद्यत्वे बस-यानेन गन्तुं शक्यते |

नगरे बहूनि प्रलोभनानि सन्ति | नगरं त्यक्त्वा आगन्तुं मनः नैव इच्छति | तथापि मह्यं मम ग्राम एव रोचते |

User Avatar

Wiki User

11y ago
This answer is:
User Avatar

Add your answer:

Earn +20 pts
Q: Can you give an essay in simple words on my village in sanskrit?
Write your answer...
Submit
Still have questions?
magnify glass
imp
Related questions

Can you give an essay in simple words on smart city in sanskrit language?

Certainly, if you are literate in Sanskrit.


English essay on wasteful expenditure on ceremonies?

a 200 words essay on wasteful expenditure on ceremonies


How do you write an essay in Hindi about your village?

If one speaks Hindi, this will be easy. If not, then the best bet would be to write the essay in one's own words and native language, say English. After it is written, use a free online translator to translate the essay into Hindi.


How many words in Sanskrit's language?

Sanskrit has around 1022 potential root words, but when inflected and compounded with prefixes and suffixes, the language can generate a vast vocabulary. The exact number of words is difficult to determine due to the intricate nature of Sanskrit grammar.


What are the 375 sanskrit words?

There are more than 375 words in the Sanskrit language. In fact, there are more than 350 thousand words, some of which are exceptionally long. You're not talking about a book in Sanskrit, are you?


How is wind energy genrated ans in70-80 words?

We can't write an essay for you this venue is for simple questions and answers.


What is Sanskrit words for shopping?

aapanam


What is sanskrit word of 'suraksha'?

'SU-RAKSHA' is itself a Sanskrit word, which is being used in Hindi also. The original words of Sanskrit, which we also use in Hindi are called 'TAT-SAM' words.


How many words do you need for a 6th grade essay?

300 words should be in a 4th grade essay


What are the Hindi or Sanskrit words for cure?

upchar


What is the Sanskrit word for 'great soul'?

Mahatma is the meaning..mahatmanSome of the Sanskrit words that are close to the words great soul are jnaani, Jeevaathma, and aanandha-swaruupa.


Do all words count in an essay word count even the letter A or I alone?

What words do not count on an essay?